B 327-8 Candragrahaṇādhikāraṭīkā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 327/8
Title: Candragrahaṇādhikāraṭīkā
Dimensions: 24.6 x 11 cm x 9 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1211
Remarks:
Reel No. B 327-8 Inventory No. 14577
Title Candragrahaṇādhiṅāraṭīkā
Author Nīlakaṇṭha
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 24.5 x 11.0 cm
Folios 9
Lines per Folio 8
Foliation figures in middle right-hand margin under the followed marginal title paddhati and marginal title caṃdragra. is in the middle left-hand margin of the verso
King Raṇajitmalla
Place of Deposit NAK
Accession No. 1/1211
Manuscript Features
Excerpts
Beginning
❖ śrīgaṇeśāya namaḥ ||
duritanicayahantrīṃ sarvasiddhipradātrīm
acalanṛpahimādreḥ kanyakāhemava(2)rṇṇāṃ (!) |
hṛdayakamalakoṣe sannidhāya prayatnāt
sumati vitatihetoḥ sundarīṃ prārthayāmi || 1 ||
sūryyavaṃ(3)śatilakasya bhūpate
rājñayā raṇajito mahāmateḥ |
nīlakaṇṭhavibudhena tanyate,
ṭīkikā ravihimāṃśu(4)parvvaṇaḥ || 2 || (fol. 1v1–4)
End
saumyayāmyaśarata iti ||
caṃdragrahaṇe uttaraśare dakṣiṇaśare pi prāgdiśye(3)va sparśaḥ | paścime mokṣaḥ || sūryagrahaṇe uttaraśare dakṣiṇaśare pi paścime sparśaḥ pūrvve mokṣa iti || (fol. 9r2–3)
Colophon
iti caṃdragrahaṇādhikāraṭīkā samāptaḥ (!) || || śubham astu sarvvadā || || ❖ || || śubhaṃ || (fol. 9v4)
Microfilm Details
Reel No. B 327/8
Date of Filming 21-07-1972
Exposures 11
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 21-02-2007
Bibliography