B 327-8 Candragrahaṇādhikāraṭīkā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 327/8
Title: Candragrahaṇādhikāraṭīkā
Dimensions: 24.6 x 11 cm x 9 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1211
Remarks:


Reel No. B 327-8 Inventory No. 14577

Title Candragrahaṇādhiṅāraṭīkā

Author Nīlakaṇṭha

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 24.5 x 11.0 cm

Folios 9

Lines per Folio 8

Foliation figures in middle right-hand margin under the followed marginal title paddhati and marginal title caṃdragra. is in the middle left-hand margin of the verso

King Raṇajitmalla

Place of Deposit NAK

Accession No. 1/1211

Manuscript Features

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||

duritanicayahantrīṃ sarvasiddhipradātrīm

acalanṛpahimādreḥ kanyakāhemava(2)rṇṇāṃ (!) |

hṛdayakamalakoṣe sannidhāya prayatnāt

sumati vitatihetoḥ sundarīṃ prārthayāmi || 1 ||

sūryyavaṃ(3)śatilakasya bhūpate

rājñayā raṇajito mahāmateḥ |

nīlakaṇṭhavibudhena tanyate,

ṭīkikā ravihimāṃśu(4)parvvaṇaḥ || 2 || (fol. 1v1–4)

End

saumyayāmyaśarata iti ||

caṃdragrahaṇe uttaraśare dakṣiṇaśare pi prāgdiśye(3)va sparśaḥ | paścime mokṣaḥ || sūryagrahaṇe uttaraśare dakṣiṇaśare pi paścime sparśaḥ pūrvve mokṣa iti || (fol. 9r2–3)

Colophon

iti caṃdragrahaṇādhikāraṭīkā samāptaḥ (!) || || śubham astu sarvvadā || || ❖ || || śubhaṃ || (fol. 9v4)

Microfilm Details

Reel No. B 327/8

Date of Filming 21-07-1972

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 21-02-2007

Bibliography